Original

समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् ।अनसूयुर्यथान्यायमाहिताग्निस्तथैव च ॥ १७ ॥

Segmented

समावृत्तः तु गार्हस्थ्ये स दारः नियतो वसेत् अनसूयुः यथान्यायम् आहिताग्निः तथा एव च

Analysis

Word Lemma Parse
समावृत्तः समावृत् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
गार्हस्थ्ये गार्हस्थ्य pos=n,g=n,c=7,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
यथान्यायम् यथान्यायम् pos=i
आहिताग्निः आहिताग्नि pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i