Original

जनक उवाच ।यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु ।कृतोपनयनस्तात भवेद्वेदपरायणः ॥ १४ ॥

Segmented

जनक उवाच यत् कार्यम् ब्राह्मणेन इह जन्म-प्रभृति तत् शृणु कृत-उपनयनः तात भवेद् वेद-परायणः

Analysis

Word Lemma Parse
जनक जनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
इह इह pos=i
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
कृत कृ pos=va,comp=y,f=part
उपनयनः उपनयन pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वेद वेद pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s