Original

सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः ।तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ॥ १२ ॥

Segmented

सो ऽहम् पितुः नियोगात् त्वाम् उपप्रष्टुम् इह आगतः तत् मे धर्म-भृताम् श्रेष्ठ यथावद् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
नियोगात् नियोग pos=n,g=m,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपप्रष्टुम् उपप्रच्छ् pos=vi
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
यथावद् यथावत् pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat