Original

तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः ।प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम् ॥ ११ ॥

Segmented

तत्र गच्छस्व वै तूर्णम् यदि ते हृदि संशयः प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गच्छस्व गम् pos=v,p=2,n=s,l=lot
वै वै pos=i
तूर्णम् तूर्णम् pos=i
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
संशयः संशय pos=n,g=m,c=1,n=s
प्रवृत्तौ प्रवृत्ति pos=n,g=f,c=7,n=s
वा वा pos=i
निवृत्तौ निवृत्ति pos=n,g=f,c=7,n=s
वा वा pos=i
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
छेत्स्यति छिद् pos=v,p=3,n=s,l=lrt
संशयम् संशय pos=n,g=m,c=2,n=s