Original

शब्दः स्पर्शो रसो रूपं गन्धः पञ्चेन्द्रियाणि च ।पृथगात्मा दशात्मानः संश्लिष्टा जतुकाष्ठवत् ॥ ९८ ॥

Segmented

शब्दः स्पर्शो रसो रूपम् गन्धः पञ्च इन्द्रियाणि च पृथग् आत्मा दश-आत्मानः संश्लिष्टा जतु-काष्ठ-वत्

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शो स्पर्श pos=n,g=m,c=1,n=s
रसो रस pos=n,g=m,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
pos=i
पृथग् पृथक् pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
संश्लिष्टा संश्लिष् pos=va,g=m,c=1,n=p,f=part
जतु जतु pos=n,comp=y
काष्ठ काष्ठ pos=n,comp=y
वत् वत् pos=i