Original

कासि कस्य कुतो वेति त्वयाहमभिचोदिता ।तत्रोत्तरमिदं वाक्यं राजन्नेकमनाः शृणु ॥ ९६ ॥

Segmented

का असि कस्य कुतो वा इति त्वया अहम् अभिचोदिता तत्र उत्तरम् इदम् वाक्यम् राजन्न् एकमनाः शृणु

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
कुतो कुतस् pos=i
वा वा pos=i
इति इति pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
अभिचोदिता अभिचोदय् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot