Original

तदर्थवदिदं वाक्यमुपेतं वाक्यसंपदा ।अविक्षिप्तमना राजन्नेकाग्रः श्रोतुमर्हसि ॥ ९५ ॥

Segmented

तद् अर्थवद् इदम् वाक्यम् उपेतम् वाक्य-संपदा अविक्षिप्त-मनाः राजन्न् एकाग्रः श्रोतुम् अर्हसि

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अर्थवद् अर्थवत् pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
उपेतम् उपे pos=va,g=n,c=1,n=s,f=part
वाक्य वाक्य pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
अविक्षिप्त अविक्षिप्त pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
एकाग्रः एकाग्र pos=a,g=m,c=1,n=s
श्रोतुम् श्रु pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat