Original

यस्तु वक्ता द्वयोरर्थमविरुद्धं प्रभाषते ।श्रोतुश्चैवात्मनश्चैव स वक्ता नेतरो नृप ॥ ९४ ॥

Segmented

यः तु वक्ता द्वयोः अर्थम् अविरुद्धम् प्रभाषते श्रोतुः च एव आत्मनः च एव स वक्ता न इतरः नृप

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
वक्ता वक्तृ pos=a,g=m,c=1,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अविरुद्धम् अविरुद्ध pos=a,g=m,c=2,n=s
प्रभाषते प्रभाष् pos=v,p=3,n=s,l=lat
श्रोतुः श्रोतृ pos=a,g=m,c=6,n=s
pos=i
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
वक्ता वक्तृ pos=a,g=m,c=1,n=s
pos=i
इतरः इतर pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s