Original

वक्तव्ये तु यदा वक्ता श्रोतारमवमन्यते ।स्वार्थमाह परार्थं वा तदा वाक्यं न रोहति ॥ ९२ ॥

Segmented

वक्तव्ये तु यदा वक्ता श्रोतारम् अवमन्यते स्व-अर्थम् आह पर-अर्थम् वा तदा वाक्यम् न रोहति

Analysis

Word Lemma Parse
वक्तव्ये वच् pos=va,g=n,c=7,n=s,f=krtya
तु तु pos=i
यदा यदा pos=i
वक्ता वक्तृ pos=a,g=m,c=1,n=s
श्रोतारम् श्रोतृ pos=a,g=m,c=2,n=s
अवमन्यते अवमन् pos=v,p=3,n=s,l=lat
स्व स्व pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
पर पर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वा वा pos=i
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
pos=i
रोहति रुह् pos=v,p=3,n=s,l=lat