Original

वक्ता श्रोता च वाक्यं च यदा त्वविकलं नृप ।सममेति विवक्षायां तदा सोऽर्थः प्रकाशते ॥ ९१ ॥

Segmented

वक्ता श्रोता च वाक्यम् च यदा तु अविकलम् नृप समम् एति विवक्षायाम् तदा सो ऽर्थः प्रकाशते

Analysis

Word Lemma Parse
वक्ता वच् pos=v,p=3,n=s,l=lrt
श्रोता श्रु pos=v,p=3,n=s,l=lrt
pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
यदा यदा pos=i
तु तु pos=i
अविकलम् अविकल pos=a,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
समम् समम् pos=i
एति pos=v,p=3,n=s,l=lat
विवक्षायाम् विवक्षा pos=n,g=f,c=7,n=s
तदा तदा pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽर्थः अर्थ pos=n,g=m,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat