Original

न गुर्वक्षरसंबद्धं पराङ्मुखमुखं न च ।नानृतं न त्रिवर्गेण विरुद्धं नाप्यसंस्कृतम् ॥ ८८ ॥

Segmented

न गुरु-अक्षर-सम्बद्धम् पराङ्मुख-मुखम् न च न अनृतम् न त्रिवर्गेण विरुद्धम् न अपि असंस्कृतम्

Analysis

Word Lemma Parse
pos=i
गुरु गुरु pos=a,comp=y
अक्षर अक्षर pos=n,comp=y
सम्बद्धम् सम्बन्ध् pos=va,g=n,c=1,n=s,f=part
पराङ्मुख पराङ्मुख pos=a,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
pos=i
pos=i
pos=i
अनृतम् अनृत pos=a,g=n,c=1,n=s
pos=i
त्रिवर्गेण त्रिवर्ग pos=n,g=m,c=3,n=s
विरुद्धम् विरुध् pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
असंस्कृतम् असंस्कृत pos=a,g=n,c=1,n=s