Original

उपेतार्थमभिन्नार्थं नापवृत्तं न चाधिकम् ।नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव ॥ ८७ ॥

Segmented

उपेत-अर्थम् अभिन्न-अर्थम् न अपवृत्तम् न च अधिकम् न अश्लक्ष्णम् न च संदिग्धम् वक्ष्यामि परमम् तव

Analysis

Word Lemma Parse
उपेत उपे pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=n,c=2,n=s
अभिन्न अभिन्न pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
pos=i
अपवृत्तम् अपवृत् pos=va,g=n,c=2,n=s,f=part
pos=i
pos=i
अधिकम् अधिक pos=a,g=n,c=2,n=s
pos=i
अश्लक्ष्णम् अश्लक्ष्ण pos=a,g=n,c=2,n=s
pos=i
pos=i
संदिग्धम् संदिग्ध pos=a,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
परमम् परम pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s