Original

तान्येतानि यथोक्तानि सौक्ष्म्यादीनि जनाधिप ।एकार्थसमवेतानि वाक्यं मम निशामय ॥ ८६ ॥

Segmented

तानि एतानि यथा उक्तानि सौक्ष्म्य-आदीनि जनाधिप एक-अर्थ-समवेतानि वाक्यम् मम निशामय

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
यथा यथा pos=i
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
सौक्ष्म्य सौक्ष्म्य pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
एक एक pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
समवेतानि समवे pos=va,g=n,c=1,n=p,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
निशामय निशामय् pos=v,p=2,n=s,l=lot