Original

दोषाणां च गुणानां च प्रमाणं प्रविभागशः ।कंचिदर्थमभिप्रेत्य सा संख्येत्युपधार्यताम् ॥ ८२ ॥

Segmented

दोषाणाम् च गुणानाम् च प्रमाणम् प्रविभागशः कंचिद् अर्थम् अभिप्रेत्य सा संख्या इति उपधार्यताम्

Analysis

Word Lemma Parse
दोषाणाम् दोष pos=n,g=m,c=6,n=p
pos=i
गुणानाम् गुण pos=n,g=m,c=6,n=p
pos=i
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
प्रविभागशः प्रविभागशः pos=i
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिप्रेत्य अभिप्रे pos=vi
सा तद् pos=n,g=f,c=1,n=s
संख्या संख्या pos=n,g=f,c=1,n=s
इति इति pos=i
उपधार्यताम् उपधारय् pos=v,p=3,n=s,l=lot