Original

नवभिर्नवभिश्चैव दोषैर्वाग्बुद्धिदूषणैः ।अपेतमुपपन्नार्थमष्टादशगुणान्वितम् ॥ ७८ ॥

Segmented

नवभिः नवभिः च एव दोषैः वाच्-बुद्धि-दूषणैः अपेतम् उपपद्-अर्थम् अष्टादशगुण-अन्वितम्

Analysis

Word Lemma Parse
नवभिः नवन् pos=n,g=m,c=3,n=p
नवभिः नवन् pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
दोषैः दोष pos=n,g=m,c=3,n=p
वाच् वाच् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
दूषणैः दूषण pos=a,g=m,c=3,n=p
अपेतम् अपे pos=va,g=n,c=1,n=s,f=part
उपपद् उपपद् pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=n,c=1,n=s
अष्टादशगुण अष्टादशगुण pos=a,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s