Original

उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना ।ततश्चारुतरं वाक्यं प्रचक्रामाथ भाषितुम् ॥ ७७ ॥

Segmented

उक्त-वाक्ये तु नृपतौ सुलभा चारु-दर्शना ततस् चारुतरम् वाक्यम् प्रचक्राम अथ भाषितुम्

Analysis

Word Lemma Parse
उक्त वच् pos=va,comp=y,f=part
वाक्ये वाक्य pos=n,g=m,c=7,n=s
तु तु pos=i
नृपतौ नृपति pos=n,g=m,c=7,n=s
सुलभा सुलभा pos=n,g=f,c=1,n=s
चारु चारु pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
चारुतरम् चारुतर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रचक्राम प्रक्रम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
भाषितुम् भाष् pos=vi