Original

इत्येतैरसुखैर्वाक्यैरयुक्तैरसमञ्जसैः ।प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत ॥ ७६ ॥

Segmented

इति एतैः असुखैः वाक्यैः अयुक्तैः असमञ्जसैः प्रत्यादिष्टा नरेन्द्रेण सुलभा न व्यकम्पत

Analysis

Word Lemma Parse
इति इति pos=i
एतैः एतद् pos=n,g=n,c=3,n=p
असुखैः असुख pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
अयुक्तैः अयुक्त pos=a,g=n,c=3,n=p
असमञ्जसैः असमञ्जस pos=a,g=n,c=3,n=p
प्रत्यादिष्टा प्रत्यादिश् pos=va,g=f,c=1,n=s,f=part
नरेन्द्रेण नरेन्द्र pos=n,g=m,c=3,n=s
सुलभा सुलभा pos=n,g=f,c=1,n=s
pos=i
व्यकम्पत विकम्प् pos=v,p=3,n=s,l=lan