Original

मा स्प्राक्षीः साधु जानीष्व स्वशास्त्रमनुपालय ।कृतेयं हि विजिज्ञासा मुक्तो नेति त्वया मम ।एतत्सर्वं प्रतिच्छन्नं मयि नार्हसि गूहितुम् ॥ ७० ॥

Segmented

कृता इयम् हि विजिज्ञासा मुक्तो न इति त्वया मम एतत् सर्वम् प्रतिच्छन्नम् मयि न अर्हसि गूहितुम्

Analysis

Word Lemma Parse
कृता कृ pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
हि हि pos=i
विजिज्ञासा विजिज्ञासा pos=n,g=f,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
इति इति pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रतिच्छन्नम् प्रतिच्छद् pos=va,g=n,c=2,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
गूहितुम् गुह् pos=vi