Original

न मय्येवाभिसंधिस्ते जयैषिण्या जये कृतः ।येयं मत्परिषत्कृत्स्ना जेतुमिच्छसि तामपि ॥ ६६ ॥

Segmented

न मयि एव अभिसंधि ते जय-एषिन् जये कृतः या इयम् मद्-परिषद् कृत्स्ना जेतुम् इच्छसि ताम् अपि

Analysis

Word Lemma Parse
pos=i
मयि मद् pos=n,g=,c=7,n=s
एव एव pos=i
अभिसंधि अभिसंधि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जय जय pos=n,comp=y
एषिन् एषिन् pos=a,g=f,c=6,n=s
जये जय pos=n,g=m,c=7,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मद् मद् pos=n,comp=y
परिषद् परिषद् pos=n,g=f,c=1,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
जेतुम् जि pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
अपि अपि pos=i