Original

इदमन्यत्तृतीयं ते भावस्पर्शविघातकम् ।दुष्टाया लक्ष्यते लिङ्गं प्रवक्तव्यं प्रकाशितम् ॥ ६५ ॥

Segmented

इदम् अन्यत् तृतीयम् ते भाव-स्पर्श-विघातकम् दुष्टाया लक्ष्यते लिङ्गम् प्रवक्तव्यम् प्रकाशितम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भाव भाव pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
विघातकम् विघातक pos=a,g=n,c=1,n=s
दुष्टाया दुष्ट pos=a,g=f,c=6,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
लिङ्गम् लिङ्ग pos=n,g=n,c=1,n=s
प्रवक्तव्यम् प्रवच् pos=va,g=n,c=1,n=s,f=krtya
प्रकाशितम् प्रकाश् pos=va,g=n,c=1,n=s,f=part