Original

अथ वापि स्वतन्त्रासि स्वदोषेणेह केनचित् ।यदि किंचिच्छ्रुतं तेऽस्ति सर्वं कृतमनर्थकम् ॥ ६४ ॥

Segmented

अथ वा अपि स्वतन्त्रा असि स्व-दोषेण इह केनचित् यदि किंचिद् श्रुतम् ते ऽस्ति सर्वम् कृतम् अनर्थकम्

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
स्वतन्त्रा स्वतन्त्र pos=a,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
स्व स्व pos=a,comp=y
दोषेण दोष pos=n,g=m,c=3,n=s
इह इह pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s
यदि यदि pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अनर्थकम् अनर्थक pos=a,g=n,c=1,n=s