Original

अथ जीवति ते भर्ता प्रोषितोऽप्यथ वा क्वचित् ।अगम्या परभार्येति चतुर्थो धर्मसंकरः ॥ ६२ ॥

Segmented

अथ जीवति ते भर्ता प्रोषितो अपि अथ वा क्वचित् अगम्या पर-भार्या इति चतुर्थो धर्म-सङ्करः

Analysis

Word Lemma Parse
अथ अथ pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
प्रोषितो प्रवस् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
क्वचित् क्वचिद् pos=i
अगम्या अगम्य pos=a,g=f,c=1,n=s
पर पर pos=n,comp=y
भार्या भार्या pos=n,g=f,c=1,n=s
इति इति pos=i
चतुर्थो चतुर्थ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
सङ्करः संकर pos=n,g=m,c=1,n=s