Original

न च कामसमायुक्ते मुक्तेऽप्यस्ति त्रिदण्डकम् ।न रक्ष्यते त्वया चेदं न मुक्तस्यास्ति गोपना ॥ ५६ ॥

Segmented

न च काम-समायुक्ते मुक्ते अपि अस्ति त्रिदण्डकम् न रक्ष्यते त्वया च इदम् न मुक्तस्य अस्ति गोपना

Analysis

Word Lemma Parse
pos=i
pos=i
काम काम pos=n,comp=y
समायुक्ते समायुज् pos=va,g=m,c=7,n=s,f=part
मुक्ते मुच् pos=va,g=m,c=7,n=s,f=part
अपि अपि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
त्रिदण्डकम् त्रिदण्डक pos=n,g=n,c=1,n=s
pos=i
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
मुक्तस्य मुच् pos=va,g=m,c=6,n=s,f=part
अस्ति अस् pos=v,p=3,n=s,l=lat
गोपना गोपना pos=n,g=f,c=1,n=s