Original

आकिंचन्ये न मोक्षोऽस्ति कैंचन्ये नास्ति बन्धनम् ।कैंचन्ये चेतरे चैव जन्तुर्ज्ञानेन मुच्यते ॥ ५० ॥

Segmented

आकिंचन्ये न मोक्षो ऽस्ति न अस्ति नास्ति च इतरे च एव जन्तुः ज्ञानेन मुच्यते

Analysis

Word Lemma Parse
आकिंचन्ये आकिंचन्य pos=n,g=n,c=7,n=s
pos=i
मोक्षो मोक्ष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
नास्ति बन्धन pos=n,g=n,c=1,n=s
pos=i
इतरे इतर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
जन्तुः जन्तु pos=n,g=m,c=1,n=s
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat