Original

अथ सत्याधिपत्येऽपि ज्ञानेनैवेह केवलम् ।मुच्यन्ते किं न मुच्यन्ते पदे परमके स्थिताः ॥ ४६ ॥

Segmented

अथ सति आधिपत्ये ऽपि ज्ञानेन एव इह केवलम् मुच्यन्ते किम् न मुच्यन्ते पदे परमके स्थिताः

Analysis

Word Lemma Parse
अथ अथ pos=i
सति अस् pos=va,g=n,c=7,n=s,f=part
आधिपत्ये आधिपत्य pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
एव एव pos=i
इह इह pos=i
केवलम् केवलम् pos=i
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
किम् किम् pos=i
pos=i
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
पदे पद pos=n,g=n,c=7,n=s
परमके परमक pos=a,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part