Original

आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि ।राजर्षिभिक्षुकाचार्या मुच्यन्ते केन हेतुना ॥ ४५ ॥

Segmented

आधिपत्ये तथा तुल्ये निग्रह-अनुग्रह-आत्मनि राजर्षि-भिक्षुक-आचार्याः मुच्यन्ते केन हेतुना

Analysis

Word Lemma Parse
आधिपत्ये आधिपत्य pos=n,g=n,c=7,n=s
तथा तथा pos=i
तुल्ये तुल्य pos=a,g=n,c=7,n=s
निग्रह निग्रह pos=n,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
राजर्षि राजर्षि pos=n,comp=y
भिक्षुक भिक्षुक pos=n,comp=y
आचार्याः आचार्य pos=n,g=m,c=1,n=p
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
केन pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s