Original

येन येन हि यस्यार्थः कारणेनेह कस्यचित् ।तत्तदालम्बते द्रव्यं सर्वः स्वे स्वे परिग्रहे ॥ ४३ ॥

Segmented

येन येन हि यस्य अर्थः कारणेन इह कस्यचित् तत् तद् आलम्बते द्रव्यम् सर्वः स्वे स्वे परिग्रहे

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
येन यद् pos=n,g=n,c=3,n=s
हि हि pos=i
यस्य यद् pos=n,g=m,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
कारणेन कारण pos=n,g=n,c=3,n=s
इह इह pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आलम्बते आलम्ब् pos=v,p=3,n=s,l=lat
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
स्वे स्व pos=a,g=m,c=7,n=s
स्वे स्व pos=a,g=m,c=7,n=s
परिग्रहे परिग्रह pos=n,g=m,c=7,n=s