Original

संन्यासफलिकः कश्चिद्बभूव नृपतिः पुरा ।मैथिलो जनको नाम धर्मध्वज इति श्रुतः ॥ ४ ॥

Segmented

संन्यास-फलिकः कश्चिद् बभूव नृपतिः पुरा मैथिलो जनको नाम धर्म-ध्वजः इति श्रुतः

Analysis

Word Lemma Parse
संन्यास संन्यास pos=n,comp=y
फलिकः फलिक pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नृपतिः नृपति pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
मैथिलो मैथिल pos=n,g=m,c=1,n=s
जनको जनक pos=n,g=m,c=1,n=s
नाम नाम pos=i
धर्म धर्म pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part