Original

मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैर्महर्षिभिः ।ज्ञानं लोकोत्तरं यच्च सर्वत्यागश्च कर्मणाम् ॥ ३८ ॥

Segmented

मोक्षे हि त्रिविधा निष्ठा दृष्टा पूर्वैः महा-ऋषिभिः ज्ञानम् लोक-उत्तरम् यत् च सर्व-त्यागः च कर्मणाम्

Analysis

Word Lemma Parse
मोक्षे मोक्ष pos=n,g=m,c=7,n=s
हि हि pos=i
त्रिविधा त्रिविध pos=a,g=f,c=1,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
लोक लोक pos=n,comp=y
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
pos=i
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p