Original

तद्वद्भगवता तेन शिखाप्रोक्तेन भिक्षुणा ।ज्ञानं कृतमबीजं मे विषयेषु न जायते ॥ ३४ ॥

Segmented

तद्वद् भगवता तेन शिखा-प्रोक्तेन भिक्षुणा ज्ञानम् कृतम् अबीजम् मे विषयेषु न जायते

Analysis

Word Lemma Parse
तद्वद् तद्वत् pos=i
भगवता भगवत् pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
शिखा शिखा pos=n,comp=y
प्रोक्तेन प्रवच् pos=va,g=m,c=3,n=s,f=part
भिक्षुणा भिक्षु pos=n,g=m,c=3,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अबीजम् अबीज pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विषयेषु विषय pos=n,g=m,c=7,n=p
pos=i
जायते जन् pos=v,p=3,n=s,l=lat