Original

सेयं परमिका बुद्धिः प्राप्ता निर्द्वंद्वता मया ।इहैव गतमोहेन चरता मुक्तसङ्गिना ॥ ३१ ॥

Segmented

सा इयम् परमिका बुद्धिः प्राप्ता निर्द्वंद्व-ता मया इह एव गत-मोहेन चरता मुक्त-सङ्गिना

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
परमिका परमक pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
निर्द्वंद्व निर्द्वंद्व pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
इह इह pos=i
एव एव pos=i
गत गम् pos=va,comp=y,f=part
मोहेन मोह pos=n,g=m,c=3,n=s
चरता चर् pos=va,g=m,c=3,n=s,f=part
मुक्त मुच् pos=va,comp=y,f=part
सङ्गिना सङ्गिन् pos=a,g=m,c=3,n=s