Original

ज्ञानेन कुरुते यत्नं यत्नेन प्राप्यते महत् ।महद्द्वंद्वप्रमोक्षाय सा सिद्धिर्या वयोतिगा ॥ ३० ॥

Segmented

ज्ञानेन कुरुते यत्नम् यत्नेन प्राप्यते महत् महद् द्वन्द्व-प्रमोक्षाय सा सिद्धिः या वयः-अतिगा

Analysis

Word Lemma Parse
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
यत्नम् यत्न pos=n,g=m,c=2,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
प्रमोक्षाय प्रमोक्ष pos=n,g=m,c=4,n=s
सा तद् pos=n,g=f,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
वयः वयस् pos=n,comp=y
अतिगा अतिग pos=a,g=f,c=1,n=s