Original

वैराग्यं पुनरेतस्य मोक्षस्य परमो विधिः ।ज्ञानादेव च वैराग्यं जायते येन मुच्यते ॥ २९ ॥

Segmented

वैराग्यम् पुनः एतस्य मोक्षस्य परमो विधिः ज्ञानाद् एव च वैराग्यम् जायते येन मुच्यते

Analysis

Word Lemma Parse
वैराग्यम् वैराग्य pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
मोक्षस्य मोक्ष pos=n,g=m,c=6,n=s
परमो परम pos=a,g=m,c=1,n=s
विधिः विधि pos=n,g=m,c=1,n=s
ज्ञानाद् ज्ञान pos=n,g=n,c=5,n=s
एव एव pos=i
pos=i
वैराग्यम् वैराग्य pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat