Original

तेनाहं सांख्यमुख्येन सुदृष्टार्थेन तत्त्वतः ।श्रावितस्त्रिविधं मोक्षं न च राज्याद्विचालितः ॥ २७ ॥

Segmented

तेन अहम् सांख्य-मुख्येन सु दृष्ट-अर्थेन तत्त्वतः श्रावितः त्रिविधम् मोक्षम् न च राज्याद् विचालितः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
सांख्य सांख्य pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
सु सु pos=i
दृष्ट दृश् pos=va,comp=y,f=part
अर्थेन अर्थ pos=n,g=m,c=3,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part
त्रिविधम् त्रिविध pos=a,g=m,c=2,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
pos=i
pos=i
राज्याद् राज्य pos=n,g=n,c=5,n=s
विचालितः विचालय् pos=va,g=m,c=1,n=s,f=part