Original

स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन् ।वार्षिकांश्चतुरो मासान्पुरा मयि सुखोषितः ॥ २६ ॥

Segmented

स यथा शास्त्र-दृष्टेन मार्गेण इह परिव्रजन् वार्षिकान् चतुरः मासान् पुरा मयि सुख-उषितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
शास्त्र शास्त्र pos=n,comp=y
दृष्टेन दृश् pos=va,g=m,c=3,n=s,f=part
मार्गेण मार्ग pos=n,g=m,c=3,n=s
इह इह pos=i
परिव्रजन् परिव्रज् pos=va,g=m,c=1,n=s,f=part
वार्षिकान् वार्षिक pos=a,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
पुरा पुरा pos=i
मयि मद् pos=n,g=,c=7,n=s
सुख सुख pos=n,comp=y
उषितः वस् pos=va,g=m,c=1,n=s,f=part