Original

भगवत्याः क्व चर्येयं कृता क्व च गमिष्यसि ।कस्य च त्वं कुतो वेति पप्रच्छैनां महीपतिः ॥ २० ॥

Segmented

भगवत्याः क्व चर्या इयम् कृता क्व च गमिष्यसि कस्य च त्वम् कुतो वा इति पप्रच्छ एनाम् महीपतिः

Analysis

Word Lemma Parse
भगवत्याः भगवत् pos=a,g=f,c=6,n=s
क्व क्व pos=i
चर्या चर्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
क्व क्व pos=i
pos=i
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
कस्य pos=n,g=m,c=6,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कुतो कुतस् pos=i
वा वा pos=i
इति इति pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
एनाम् एनद् pos=n,g=f,c=2,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s