Original

मोक्षे ते भावितां बुद्धिं श्रुत्वाहं कुशलैषिणी ।तव मोक्षस्य चाप्यस्य जिज्ञासार्थमिहागता ॥ १८७ ॥

Segmented

मोक्षे ते भाविताम् बुद्धिम् श्रुत्वा अहम् कुशल-एषिणी तव मोक्षस्य च अपि अस्य जिज्ञासा-अर्थम् इह आगता

Analysis

Word Lemma Parse
मोक्षे मोक्ष pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
भाविताम् भावय् pos=va,g=f,c=2,n=s,f=part
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
अहम् मद् pos=n,g=,c=1,n=s
कुशल कुशल pos=a,comp=y
एषिणी एषिन् pos=a,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
मोक्षस्य मोक्ष pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जिज्ञासा जिज्ञासा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part