Original

नास्थिरा स्वप्रतिज्ञायां नासमीक्ष्यप्रवादिनी ।नासमीक्ष्यागता चाहं त्वत्सकाशं जनाधिप ॥ १८६ ॥

Segmented

न अस्थिरा स्व-प्रतिज्ञायाम् न असमीक्ष्य प्रवादिन् न असमीक्ष्य आगता च अहम् त्वद्-सकाशम् जनाधिप

Analysis

Word Lemma Parse
pos=i
अस्थिरा अस्थिर pos=a,g=f,c=1,n=s
स्व स्व pos=a,comp=y
प्रतिज्ञायाम् प्रतिज्ञा pos=n,g=f,c=7,n=s
pos=i
असमीक्ष्य असमीक्ष्य pos=i
प्रवादिन् प्रवादिन् pos=a,g=f,c=1,n=s
pos=i
असमीक्ष्य असमीक्ष्य pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s