Original

प्रधानो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम् ॥ १८२ ॥

Segmented

प्रधानो नाम राजर्षिः व्यक्तम् ते श्रोत्रम् आगतः कुले तस्य समुत्पन्नाम् सुलभाम् नाम विद्धि माम्

Analysis

Word Lemma Parse
प्रधानो प्रधान pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
कुले कुल pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
समुत्पन्नाम् समुत्पद् pos=va,g=f,c=2,n=s,f=part
सुलभाम् सुलभा pos=n,g=f,c=2,n=s
नाम नाम pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s