Original

नास्मि वर्णोत्तमा जात्या न वैश्या नावरा तथा ।तव राजन्सवर्णास्मि शुद्धयोनिरविप्लुता ॥ १८१ ॥

Segmented

न अस्मि वर्ण-उत्तमा जात्या न वैश्या न अवरा तथा तव राजन् सवर्णा अस्मि शुद्ध-योनिः अविप्लुता

Analysis

Word Lemma Parse
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
वर्ण वर्ण pos=n,comp=y
उत्तमा उत्तम pos=a,g=f,c=1,n=s
जात्या जात्य pos=a,g=f,c=1,n=s
pos=i
वैश्या वैश्या pos=n,g=f,c=1,n=s
pos=i
अवरा अवर pos=a,g=f,c=1,n=s
तथा तथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सवर्णा सवर्ण pos=a,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
शुद्ध शुद्ध pos=a,comp=y
योनिः योनि pos=n,g=f,c=1,n=s
अविप्लुता अविप्लुत pos=a,g=f,c=1,n=s