Original

पृथक्त्वादाश्रमाणां च वर्णान्यत्वे तथैव च ।परस्परपृथक्त्वाच्च कथं ते वर्णसंकरः ॥ १८० ॥

Segmented

पृथक्त्वाद् आश्रमाणाम् च वर्ण-अन्य-त्वे तथा एव च परस्पर-पृथक्त्वात् च कथम् ते वर्ण-सङ्करः

Analysis

Word Lemma Parse
पृथक्त्वाद् पृथक्त्व pos=n,g=n,c=5,n=s
आश्रमाणाम् आश्रम pos=n,g=m,c=6,n=p
pos=i
वर्ण वर्ण pos=n,comp=y
अन्य अन्य pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
परस्पर परस्पर pos=n,comp=y
पृथक्त्वात् पृथक्त्व pos=n,g=m,c=5,n=s
pos=i
कथम् कथम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्ण वर्ण pos=n,comp=y
सङ्करः संकर pos=n,g=m,c=1,n=s