Original

न तु कुण्डे पयोभावः पयश्चापि न मक्षिकाः ।स्वयमेवाश्रयन्त्येते भावा न तु पराश्रयम् ॥ १७९ ॥

Segmented

न तु कुण्डे पयः-भावः पयः च अपि न मक्षिकाः स्वयम् एव आश्रयन्ति एते भावा न तु पर-आश्रयम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
कुण्डे कुण्ड pos=n,g=n,c=7,n=s
पयः पयस् pos=n,comp=y
भावः भाव pos=n,g=m,c=1,n=s
पयः पयस् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
मक्षिकाः मक्षिका pos=n,g=f,c=1,n=p
स्वयम् स्वयम् pos=i
एव एव pos=i
आश्रयन्ति आश्रि pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
भावा भाव pos=n,g=m,c=1,n=p
pos=i
तु तु pos=i
पर पर pos=n,comp=y
आश्रयम् आश्रय pos=n,g=m,c=2,n=s