Original

पाणौ कुण्डं तथा कुण्डे पयः पयसि मक्षिकाः ।आश्रिताश्रययोगेन पृथक्त्वेनाश्रया वयम् ॥ १७८ ॥

Segmented

पाणौ कुण्डम् तथा कुण्डे पयः पयसि मक्षिकाः आश्रित-आश्रय-योगेन पृथक्त्वेन आश्रयाः वयम्

Analysis

Word Lemma Parse
पाणौ पाणि pos=n,g=m,c=7,n=s
कुण्डम् कुण्ड pos=n,g=n,c=1,n=s
तथा तथा pos=i
कुण्डे कुण्ड pos=n,g=n,c=7,n=s
पयः पयस् pos=n,g=n,c=1,n=s
पयसि पयस् pos=n,g=n,c=7,n=s
मक्षिकाः मक्षिका pos=n,g=f,c=1,n=p
आश्रित आश्रि pos=va,comp=y,f=part
आश्रय आश्रय pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
पृथक्त्वेन पृथक्त्व pos=n,g=n,c=3,n=s
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p