Original

यदि वाप्यस्पृशन्त्या मे स्पर्शं जानासि कंचन ।ज्ञानं कृतमबीजं ते कथं तेनेह भिक्षुणा ॥ १७४ ॥

Segmented

यदि वा अपि अ स्पृशन्त्याः मे स्पर्शम् जानासि कंचन ज्ञानम् कृतम् अबीजम् ते कथम् तेन इह भिक्षुणा

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
pos=i
स्पृशन्त्याः स्पृश् pos=va,g=f,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
जानासि ज्ञा pos=v,p=2,n=s,l=lat
कंचन कश्चन pos=n,g=m,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अबीजम् अबीज pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथम् कथम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
इह इह pos=i
भिक्षुणा भिक्षु pos=n,g=m,c=3,n=s