Original

ब्राह्मणा गुरवश्चेमे तथामात्या गुरूत्तमाः ।त्वं चाथ गुरुरप्येषामेवमन्योन्यगौरवम् ॥ १७१ ॥

Segmented

ब्राह्मणा गुरवः च इमे तथा अमात्याः गुरु-उत्तमाः त्वम् च अथ गुरुः अपि एषाम् एवम् अन्योन्य-गौरवम्

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
गुरवः गुरु pos=n,g=m,c=1,n=p
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
तथा तथा pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अथ अथ pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
एवम् एवम् pos=i
अन्योन्य अन्योन्य pos=n,comp=y
गौरवम् गौरव pos=n,g=n,c=1,n=s