Original

कुले महति जातेन ह्रीमता दीर्घदर्शिना ।नैतत्सदसि वक्तव्यं सद्वासद्वा मिथः कृतम् ॥ १७० ॥

Segmented

कुले महति जातेन ह्रीमता दीर्घदर्शिना न एतत् सदसि वक्तव्यम् सद् वा असत् वा मिथः कृतम्

Analysis

Word Lemma Parse
कुले कुल pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
जातेन जन् pos=va,g=m,c=3,n=s,f=part
ह्रीमता ह्रीमत् pos=a,g=m,c=3,n=s
दीर्घदर्शिना दीर्घदर्शिन् pos=a,g=m,c=3,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सदसि सदस् pos=n,g=n,c=7,n=s
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
सद् अस् pos=va,g=n,c=1,n=s,f=part
वा वा pos=i
असत् असत् pos=a,g=n,c=1,n=s
वा वा pos=i
मिथः मिथस् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part