Original

नियमो ह्येष धर्मेषु यतीनां शून्यवासिता ।शून्यमावासयन्त्या च मया किं कस्य दूषितम् ॥ १६८ ॥

Segmented

नियमो हि एष धर्मेषु यतीनाम् शून्य-वासि-ता शून्यम् आवासयन्त्या च मया किम् कस्य दूषितम्

Analysis

Word Lemma Parse
नियमो नियम pos=n,g=m,c=1,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मेषु धर्म pos=n,g=m,c=7,n=p
यतीनाम् यति pos=n,g=m,c=6,n=p
शून्य शून्य pos=n,comp=y
वासि वासिन् pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
शून्यम् शून्य pos=n,g=n,c=2,n=s
आवासयन्त्या आवासय् pos=va,g=f,c=3,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
किम् pos=n,g=n,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
दूषितम् दूषय् pos=va,g=n,c=1,n=s,f=part