Original

सत्त्वेनानुप्रवेशो हि योऽयं त्वयि कृतो मया ।किं तवापकृतं तत्र यदि मुक्तोऽसि सर्वतः ॥ १६७ ॥

Segmented

सत्त्वेन अनुप्रवेशः हि यो ऽयम् त्वयि कृतो मया किम् ते अपकृतम् तत्र यदि मुक्तो ऽसि सर्वतः

Analysis

Word Lemma Parse
सत्त्वेन सत्त्व pos=n,g=n,c=3,n=s
अनुप्रवेशः अनुप्रवेश pos=n,g=m,c=1,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
यदि यदि pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
सर्वतः सर्वतस् pos=i