Original

अथापीमासु संज्ञासु लौकिकीषु प्रतिष्ठसि ।अभिषङ्गावरोधाभ्यां बद्धस्त्वं प्राकृतो यथा ॥ १६६ ॥

Segmented

अथ अपि आसु संज्ञासु लौकिकीषु प्रतिष्ठसि

Analysis

Word Lemma Parse
अथ अथ pos=i
अपि अपि pos=i
आसु इदम् pos=n,g=f,c=7,n=p
संज्ञासु संज्ञा pos=n,g=f,c=7,n=p
लौकिकीषु लौकिक pos=a,g=f,c=7,n=p
प्रतिष्ठसि प्रस्था pos=v,p=2,n=s,l=lat