Original

तस्य ते मुक्तसङ्गस्य पाशानाक्रम्य तिष्ठतः ।छत्रादिषु विशेषेषु कथं सङ्गः पुनर्नृप ॥ १६४ ॥

Segmented

तस्य ते मुक्त-सङ्गस्य पाशान् आक्रम्य तिष्ठतः छत्र-आदिषु विशेषेषु कथम् सङ्गः पुनः नृप

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
मुक्त मुच् pos=va,comp=y,f=part
सङ्गस्य सङ्ग pos=n,g=m,c=6,n=s
पाशान् पाश pos=n,g=m,c=2,n=p
आक्रम्य आक्रम् pos=vi
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part
छत्र छत्त्र pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
विशेषेषु विशेष pos=n,g=m,c=7,n=p
कथम् कथम् pos=i
सङ्गः सङ्ग pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
नृप नृप pos=n,g=m,c=8,n=s